@153 [karmavibhaṅgopadeśa] śaṅkhakṡīramrṇālakundakumudaprasmerahāraprabhai: suvarṇāgurudhupadurdinatalaiś cañcatpatākādharai: ślāghyair dhātuvarair vanandharanibhair [bhūr yasya] sambhūṡitā taṃ vande suranāgayakṡamukuṭāvyāghrṡṭapādam munim. jayatu saddharma. ity āha bhikṡā śrutasomā. asti karmālpāyu:saṃvartanīyam. asti karmālpāyu:saṃvartanīyam iti karmagatir yathānyāyaṃ vistareṇa vibhaktā. daśānuśaṃsā: pravra- jyāraṇyakatve bhaikṡyacaryāyām. daśa vaiśāradyānīti. sarve kāma- guṇā yathānyāyaṃ yuktā:. daśānuśaṃśās tathāgatacaityāñjalikarma- gandhapuṡpacchattrāṇam. kathaṃ daśānuśaṃsā: nanu bhagavatā sūtram uktam ekottarike. yāvanto bhikṡava: satvā apadā vā dvipadā vā catuṡpadā vā bahupadā vā tathāgatas teṡām satvānām agrata ākhyā- yate. yadidam arhan samyaksambuddha iti vistara:. gāthā coktā. evam acintiyo buddho buddhadharmo' py acintiya: yadi dharmo nv acintyo buddho 'py acintyo acintyaprasannasya vipāko ’pi acintiya:. @154 kathaṃ daśa guṇā: puṡpacchattrādīnām. ucyate. evam etad yathā sūtram uktam. tathaiva tan nānyathā ye buddhe śraddadhanti. dharma cāpi saṃghe ca pratipannā: teṡām acintyaprasannasya vipāko ’py acintya:. ye tu mithyādarśanopahatacittā:. yathā. buddhasya parinirvrtasya stūpe dattasya phalaṃ kuta:. yasmān nāsti pratigrāha iti teṡāṃ viparītadrṡṭīnām bhagavān āha. daśeme guṇāś chattrādi- nām. anenāpi tāvat sukhena puṇyāni kurvantu tat teṡām bhaviṡyati dirgharātraṃ hitāya sukhāya. api ca sarve ’pi guṇā eteṡv evāntargatā ucyante. katham punar bhagavati krta: prasādo ’cintya iti. ucyate. yathātraiva karmavibhaṅga uktam evam anyeṡu sūtrānteṡu. api tu mandabuddhīnām arthāya punaruktaṃ kriyate. yathā karṇesuma- na:prabhrtīnāṃ sthavirāṇām ekapuṡpapradānena aśītikalpakoṭaya:. idaṃ (saddharma)aśraddhānīyam. evam acintyo vipāka:. tathāśoka- prabhrtīnāṃ pāṃśudānena cakravartirājyaṃ śrotāpattiphalaṃ [ca] idam acintyam aśraddheyaṃ ca. tathā cāniruddhaprabhrtīnāṃ caika- piṇḍapātapradānena cakravartirājyaṃ sapta devarājyāni paścime ca bhave ’rhatvaṃ ca prāptam evamādīni ca bahūni vaktavyāni. api ca. @155 ekenācintanīyena sarvam ākrāmyati. yathoktam bhagavatābhidharme bālakāṇḍasūtre. ekacittaprasādasya vipāko varṇita:. yadi ānanda saṃsāre saṃsarata: ekacittaprasādasya vipākena saptakrtva: parinir- mitavaśavartiṡu devaputro rājyaṃ kārayati saptakrtvo nirmāṇaratiṡu. saptakrtva: sukhiteṡu. saptakrtvo yāmeṡu deveṡu devaputro bhūtvā rājyaṃ kārayati ṡaṭtriṃśad indrarājyāni kārayati dvāsaptati mahārā- jikeṡu deveṡu rājyaṃ kārayati cakravartirājyānāṃ koṭikoṭīnāṃ rājyāni kārayati. yadi na rājyaṃ tata idam ekacittaprasādasya phalam. api ca sarvaśrāvakabuddhenāpi bhūyate. yathā dipaṇkareṇa buddhena dīpa- mālāyā: pradānena buddhatvam prāptam. idam apy aśraddhānām aśraddhānīyam. evaṃrūpāṇi karmāṇi. yāni loke na praśraddadhati. teṡām aśraddhānāṃ hīnādhimuktikānām bhagavān āha. daśeme guṇāś caityavandanāyāś ca vistara:. guṇapūrṇānāṃ tu buddhamāhātmyaṃ na kevalam agratāsūtra uktaṃ ca yathā brāhmaṇasūtre. agro 'haṃ hi brāhmaṇa śreṡṭho loke. iti sūtraṃ yojyam. yathā ca bhagavān koṭusya maharṡe: śelasya ca tāpasasya vinayārtham āśramaṃ gata: tābhyāṃ ca bhaktena nimantrita:. tābhyāṃ ca bhagavān jñātvedam udānam udānitavān. @156 agnihotramukhā vedā gāyatrī chandasām mukham rājā mukham manuṡyāṇāṃ nadīnāṃ sāgaro mukham nakṡatrāṇām mukhaṃ candra ādiyas tapatām mukham puṇyam ākāṇkṡamāṇānāṃ sambuddho yatatām mukham. etad darśayati bhagavān. yathā sarveṡāṃ yajñānāṃ jāyamānānām agnihotram mukham. vedānāṃ gāyatrī mukham. sarveṡām puruṡā- ṇāṃ rājā mukham. nadīnāṃ sāgara: śreṡṭha:. nakṡatrāṇāṃ can- dramā agraya: tapatām āditya: pradhāna:. sāhasrāṇāṃ lokadhātū- nām avabhāsayati. evaṃ yaś cintayati. asminn ekapuruṡe dattam mahāphalam iti bhagavān āha. sambuddho dākṡiṇeyāṇām agrya iti. anenāpi kāraṇena bhagavān agrya:. etat sūtram apy āgame brāhma- ṇanipāte vistareṇa pratyavagantavyam. yathā ca bhagavataitadagre dakṡiṇāvibhaṇge sūtra uktam. etad agram ānanda pratipudgalikānāṃ dakṡiṇānāṃ yad idaṃ tathāgato 'rhan samyaksambuddha:. evam agryatā bhagavato vaktavyā. yathā ca mahāsamājīye parinirvāṇādi- @157 sūtreṡu dvādaśayojaniko devānāṃ saṃnipāta:. yathā mahāprātihārye ’kaniṡṭhikādibhir devai: pūjita: mahāprātihāryaṃ ca drṡṭvāne- kāni tīrthakaraśatāni pravrajitāni. yathā ca tāpasā uruvilvākaśyapa- prabhrtaya: pravrajitā:. parivrājakāś ca śāriputramaudgalyāya- naprabhrtaya: pravrajitā: brāhmaṇāś ca brahmāyu(pūraśāyino) vaśiṡṭhabhāradvājaprabhrtayo ’bhiprasannās tathā rājāna: prasena- jidbimbasāraprabhrtaya: grhapataya: anāthapiṇḍadaghoṡilaprabhrt- aya:. evaṃ devānāṃ ye ’gryā manuṡyāṇāṃ ca te ’bhiprasannā bhagavati. anenāpi kāraṇena bhagavān agrya:. api ca. yathaikotta- rikāgratāsūtra uktam. agradharmasamanvāgato devabhūtamanuṡyā- grya: prāpta: pramodita:. etad uktam bhavati. nirvāṇagāmī dharmo ’dhigata:. tena kāraṇenāgrya:. kiṃ kāraṇam pūrvam api bodhisatva- bhūtam devā upasaṃkrāntā:. yathā govindasūtre śatavarge ca tāpasa- sūtra indra upasaṃkrānta:. nanu tadāgradharmasamanvāgata: sāmpra taṃ nirvāṇagāmi mārgo’dhigata:. tenāgrya:. evamapi deśitā dharmā:. kecid āhu:. buddha: parinirvrto mokṡam prāpta:. tasya yat stūpe dattam pratimāyāṃ vā dhūpapuṡpādikaṃ ka: pratigrhṇāti. yadā buddha: parinirvrta evocyate. aśraddhaitadvākyam purato vā pāpa- taraṃ yeṡāṃ buddhaśāsanasiddhānto na vidita:. ya eṡa dharmo bha- gavatā deśita: etad bhagavata: śarīraṃ sa cādya tiṡṭhati. tasminn antarhite buddha: parinirvrto bhaviṡyati. yāvad dharmas tiṡṭhati tāvad buddho na parinirvāpayati. kiṃ kāraṇaṃ (hi). dharmaśarīraṃ bhagavata: śarīram pāramārthikam. tena dharmeṇa yadā deśitena srotāpattiphalam prāpsyate. sakrdāgāmiphalam. anāgāmiphalaṃ cār- hatvaṃ [ca] etadarthaṃ cāsmākam pravrajyā phalaprāptinimittam. buddhas tiṡṭhati. phalāni prāpsyante na parinirvrta:. tatrāyaṃ doṡa: syād. asmākaṃ tv adyāpi phalāni prāpyante. ārabdhaviryāṇām na kiṃcid duṡkaram. buddhe tiṡṭhamāne kartavyam etat sarvaṃ @158 kriyate. anenāpi kāraṇena jñeyaṃ dharmaśarīras tathāgata iti. yathā mahāparinirvāṇasūtre uktam. syād evam. ānanda yuṡmākam pari- nirvrto bhagavān. adyādagre nāsti śāsteti. naitad evaṃ draṡṭavyam. adyāgre va ānanda sūtrānta: śāstā. evam bhagavatā sūtrābhidhar- mavinayā dattā:. adyādagre caiṡa buddha:. etad darśayati bhagavān. tathā na kiṃcin mātāpitrsambhavena śarīreṇa kāryaṃ kriyate. etad darśayati. yadāhaṃ grha āvāsavasita:. na tadā mayā kaścid dharmo ’bhisambuddha:. tasmān na mātāpitrsambhavaṃ śarīraṃ buddha:. yadā tv aham ekonatriṃśadvarṡād grhān nirgato ye du:khena’dharmam icchanti ted uṡkaracaryayā vismāpitā:. na ca me kaścid du:khena dharmo ’dhigata:. yathā romaharṡaṇīya sūtra uktā tathā pratyava- gantavyā. ṡaḍvarṡāṇi duṡkaraṃ krtaṃ na ca tena kaścid dharmo ’dhigata:. paścān mayā bhojanam bhuktaṃ śarīrabalaṃ ca prāpya vaiśākhamāsapūrṇapañcadaśyām bodhimūle niṡaṇṇenānuttarā samyak- sambodhi: prāptā. vārāṇasyāṃ gatvā dharmacakram pravartitam. tena dharmeṇa phalādhigama: kriyate. sa cā...ti. anenāpi kāraṇena dharmakāyās tathāgatā: yathā vinaye pāṭha:. bhagavantam bhagavato mātrṡvasāha. jīvantu bhavanta:. bhaga...yat tu bhaga- vatoktam. na te ’ham gautami pureva vaktavya:. sāha. atha katham bhagavān vaktavya:. bhagavān āha. evaṃ vaktavyam. di(rgharātram bhagava) to dharmas tiṡṭhatu. etad darśayati. na mama mātāpitrsam- bhavena śarīreṇa kiṃcin niṡṭhā. ato dharmaśarīram me dīrgharātraṃ tiṡṭhatu...yāni mayā śaṃsāre duṡkarasahasrāṇi krtāni tāny atīva @159 dharmasyārthāya. anenāpi kāraṇena ya eva bhagavata: śarīram... mahāparinirvāṇāsūtre uktam. āgātā ānanda devā divyāni ca canda- nacūrṇāni grhya divyāni ca māndāravāṇi puṡpāṇi divyāni... nanda evaṃ tathāgata: satkrto bhavati gurukrto mānito vā pūjito vā. ya: puna: kaścid ānanda mama śāsane ’pramatto viharati. ā...kurute dharmaṃ dhārayati. tenāhaṃ satkrto gurukrto mānita: pūjito bha- vāmi. etad darśayati. kāśyapasya samyaksambuddha(sya bhikṡu)- bhikṡuṇībhir upāsakopāsikābhi: [taṃca] śarīrapūjā krtā na dharmo dhārita:. yāvad dharmo ’ntarhita:. evam āpūryam apy evaṃ kari.... (apa)cayitavya:. etan mama śarīram. etad darśayati. mayi parinirvrte yat kartavyam. dharmaṃ satkariṡyata evoktam. dharmakāyās ta(thā- gatā:). mahāparinirvāṇe āryānanda: prcchati. katham asmābhir bhagavati parinirvrte bhagavaccharīrapratipatti: kāryā. bhagavān āha. alpotsukair yuṡmābhir bhavitavyam. upāsakā: śarīraṃ yathā jñā- syanti tathā kariṡyanti. etad darśayati. yad etad dharmaśarīram etad yuṡmābhi: paripālitavyam. upāsakā bahuvyagrā. asamarthā dharma- dhāraṇaṃ kartum. anena cirasthitenāhaṃ cirasthitiko bhaviṡyāmīti. yathā ca devāvatārasūtre. utpalavarṇābhikṡuṇyā cakravartirūpaṃ @160 nirmāya bhagavān devalokāvatīrṇa: prathamaṃ vandita:. sā tuṡṭā. mayā bhagavān prathamaṃ vandita:.tasyāś ca [.......] taṃ jñātvā sro- tāpattiphalam prāptam. etad darśayati. na mātāpitrsambhavena śarī- reṇa varṇitena vandito bhavāmi. yena phalam prāptaṃ tenāhaṃ van- dita:. etadartham eva ca tatra gāthoktā. manuṡyapratilābhena svargāṇāṃ gamanena ca prthivyām ekarājyam ca srotāpattiphalaṃ param anenāpi kāraṇena dharma eva bhagavata: śarīram. yathā ca bodhi- mūlasūtre bhagavān ayodhyāyāṃ viharati. atha paścimeṡu janapadeṡu dvau bhikṡū prativasata: sakhāyau. tau bhagavaddarśanāya prasthitau mahāṭavyām prapannau. trṡārtābhyāṃ tābhyām pānīyam prāptam. ekena trṡitena pītam. dvitīya āha. nāham bhagavata: śikṡām atikramiṡyāmi. aparisrāvaṃ saprāṇakam etat pānīyam iti dharmaś ca bhagavata: śarīram tam anupālayatā drṡṭa eva mayā bhagavān. sa trṡārto bhagavantaṃ namaskurvan kālagata:. prasannacittaś ca deve- ṡūpapanna:. dvitīyo bhikṡu: saprāṇakam pānīyam pītvānupūrvyeṇa bahubhir divasair bhagavata: samīpaṃ gata: sa ca deveṡūpapanno bhikṡu: pūrvaṃ gata:. yena saprāṇakam pānīyam pītaṃ tasya bhikṡor bhagavatā mātāpitrsambhavaṃ śarīraṃ darśitam. etan mama śarīram paśya. sa ca devalokopapanno bhikṡur bhagavatokta:. darśaya śarī- raṃ te. devaputraśarīraṃ divyaṃ darśitam. sa bhikṡu: saṃvigna: prcchati. bhagavan. kim idam. bhagavān āha. ya eṡa devaputro ’nena trṡṇārtena saprāṇakam udakaṃ na pītam. mayā yathoktā śikṡā rakṡitā. eṡa dvitīyo mātāpitrsambhavaṃ śarīraṃ draṡṭukāma: saprāṇa- kam pānīyam pītvaitasya mayā mātāpitrsambhavaṃ śarīraṃ darśitam. etac charīraṃ paśya. yady anena kaścid guṇo na drṡṭas tena ca mātāpitrsambhavam etac charīraṃ drṡṭaṃ na tenāhaṃ drṡta:. eta- dartham eva gāthoktā. @161 cīvarakarṇakaṃ cen niśrāya ākramanti pade pade aparādhena tiṡṭhanti na te buddhasya sāntike. yojanānāṃ sahasreṡu ye śrutvāna subhāṡitam tadartham pratipadyanti te vai buddhasya sāntike. yathā ca bhagavān dharmaprītyarthaṃ nandakasya bhikṡādharma- śrāvaṇāyopasaṃkrānta:. yathā copasthāpanakasūtre uktam. pa- ryeṡata bhikṡava:. upasthāpayati dharmaṃ ca me dhārayiṡyati. sūtraṃ geyaṃ vyākaraṇam itivrttam gāthodānam. evaṃ navāṇgaśā- sanaṃ yo mama dhārayati tam mārgata. na mātāpitrsambhavasya śarīsasya upasthāpakam mārgayata. kiṃ kāraṇam. yathoktam rddhi- pādanipāte mrgāramātu: prāsāde. evam bhāviteṡu bhikṡavas tathā- gataś caturṡu rddhipādeṡu kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā. etad darśayati. na yūyaṃ samarthā mama śarīrṃ kalpaṃ vā dhārayitum eṡa tu dharmo dhārayitavya:. etan mama śarīram. yathā ca mahāde- vasūtre uktam. mā mama bhaviṡyatha paścima [##Lacune d’une feuille.##] tmanāṃ yad idam kauṇḍinyo. mahāprajñānāṃ śāriputra:. rddhima- tām maudgalyāyana:. yāvad dākṡiṇeyānāṃ subhūti: kulaputra:. evaṃ sarvasūtraṃ vaktavyam. bhikṡuṇīnām agratāsūtre uktam evam upāsa- kānām upāsikānām agratāsūtre uktam. tathā catuṡparṡadasūtram. @162 bhikṡava:. vyakto vinīta: viśārada:. bahuśruta:. dharmakathika:. dharmārthapratipanna: saṃghaṃ śobhayati. bhikṡuṇī. upāsaka:. upā- sikā. bhikṡava:. vyaktā vinītā viśāradā bahuśrutā dhārmikā: dhar- mārthapratipannā: saṃghaṃ śobhayanti. tad api sūtraṃ vaktavyam. api ca. ekapudgale ’pi tāvac cāsmākaṃ vītarāge ’prameyā dakṡiṇā. yathoktam ugrasūtre. paśyogra bhikṡu: cīvareṇa prāvrtenāpramā- ṇaṃ samādhim upasampadya viharati. aprameyas tasya puṇyasya puṇyābhiṡyanda: kuśalābhiṡyanda: sukhasyāhāra:. tathā piṇḍa- pātaśayanāsanaglānapratyayabhaiṡajyam paribhuktvāpramāṇaṃ sa- mādhim upasampadya viharati. tad yathogra grhapate sambahulā mahānadya ekībhāvaṃ gacchanti. na śakyaṃ te udakam parisaṃ- khyātum. atha ca punar aprameyo ’saṃkhyeyo mahān udakaskandha iti saṃkhyāṃ gacchanti. katamā mahānadya:. gaṇgā yamunā sarayū āryavatī mahī. na śakyaṃ tadudakam parisaṃkhyātum. atha ca punar aprameyo ’saṃkhyeyo mahān udakaskandha: saṃkhyāṃ gacchanti. evam evogra paśya bhikṡu: cīvaram paribhuñjann apra- māṇaṃ samādhim upasampadya viharati. evam piṇḍapātaśayanāsa- naglānabhaiṡajyam paribhuñjann apramāṇaṃ samādhim upasampadya viharati. apramāṇas tasya puṇyasya puṇyābhiṡyanda: kuśalābhi- ṡyanda: sukhasyāhāra:. evam eva pudgale ’pi tāvac chīlavaty asmā- kaṃ dattam aprameyaphalam bhavati. tathārāmadānavihāradānāni. @163 velāmasūtre. dakṡiṇāsūtre vistara: pratyavagantavya:. tathā pari- nirvrtasya bhagavata: stūpe krtāyā: pūjāyā aprameyo vipāka:. yathoktaṃ karmavibhaṅge. daśānuśaṃsās tathāgatapūjāyā:. kiṃ kāraṇam. ya: kaścid dānapati: sa mahābhogavattāṃ vā prārthayan dānaṃ dadāti. svargasukhaṃ vā cintayan. mokṡanimittaṃ vā. tac ca sarvam uktam. yathā mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. evam aprameya: stūpe krtādhikārasya vipāka:. na yathānyeṡāṃ vākyānāṃ devadattam anena grhṇanti. a. ka. smākaṃ ya: stūpe dattam apaharati. tasyāparimāṇaṃ pāpam. teṡām upamānaṃ na teṡām pramāṇaṃ kriyate. yat kiṃcid asmin prthivīmaṇḍale sarvasatvānāṃ hiraṇyasuvarṇaṃ dhanadhānyaṃ va- strālaṃkārādis tasya sarvasya ya: kaścid apahāraṃ karoti tasmāt pāpāt prabhūtataram pāpaṃ ya: stūpe dattam apaharati. eṡo ’smākaṃ siddhānta:. yat stūpe dattaṃ tat stūpe eva yojyam. yat saṃghe tat saṃghe evopayojyam. eṡa svasiddhānta: pratiṡṭhāpita:. yathāsmākam bhagavān tiṡṭhati tasmiṃś ca krto ’dhikāro ’prameyavipāka:. katham punar bāhyā ye devās teṡāṃ datte kim puṇyam phalate. evaṃ sampratipannā:. buddha: parinirvrta:. asmākaṃ devās tiṡṭhanti. evaṃ ca brūma:. yas tiṡṭhati yad eva bhaktā vā dhūpaṃ vā puṡpaṃ vā gandhaṃ vā dīpaṃ vā bhojanaṃ vā vastraṃ vālaṃ- kāraṃ vā hiraṇyaṃ vā suvarṇaṃ vā prayacchanti kim ayaṃ hastena hastaṃ na pratigrhṇāti. atha na pratigrhṇāti. buddhasya teṡāṃ ca ka: prativiśeṡa:. atha matam. devānāṃ vārcās teṡām pratikrtaya: pūjyante. asmākam api buddhasya dharmaśarīraṃ tiṡṭhati. guṇāś ca pūjyante. pratimāsu yac ca dhūpaṃ gandham puṡpam pratiyacchanti. evaṃ krte ’smākam eva datte stūpeṡu puṇyam asti. pūjyante. yasmān na pratigrhṇanti. tasmān nāsti devā:. athāsti devā:. kasmān na pra- tigrhṇanti. kiṃ kāraṇam uktam bhagavatā. trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavati. yadi tāvad dātā bhavati. yac ca dravyaṃ dātavyaṃ hiraṇyasuvarṇādi tac ca bhavati. ye dakṡiṇīyā: prati- grāhakā: devā manuṡyā vā evaṃ teṡāṃ trayāṇām api samavāyair na @164 dānapratidānaṃ hastena hastaṃ dattam mahāphalam bhavati. yady asty eva kiṃ ca na pratigrhṇanti tad bhaktānām. atha pratigrhṇanti tad bhaktānām. atha na pratigrhṇanti. kiṃ krtvā. atha yuktaṃ ca bhaktānām evaṃ krodha: kāraṇam. atha teṡāṃ satyam nāsmākaṃ deva: kruddha iti. ucyate. yadi na kruddhā: kim atha na pra- tigrhṇanti. tasmān nāsti sa:. idaṃ trtīyaṃ kāraṇam. yac ca teṡāṃ devānāṃ devabhaktā: suvarṇaṃ hiraṇyaṃ vā pādamūle prayacchanti evaṃ devasya ko bandho va iti tad yadi tasya dhūpeṡu puṡpeṡu gandheṡu vā mālyakare vopajyujyate. yena tu dattaṃ tasya puṇya- phalam asti. atha tad drayam anyair eva grhītam. yo dātā tasya puṇyaphalaṃ nāsti. ye ca grhṇanti vayaṃ devabhaktā devapādopa- jīvina:. devo vayaṃ caikam iti. teṡām adattadevaiśvarye devadra- vyāpahāre kiṃ kāraṇaṃ devadravyam anyena grāhyam. iha devasya samo vā dravyaṃ grhyet prativiśiṡṭo vā na ca devasya kaścit tulya: prāg eva viśiṡṭataraś ca. te prativiśiṡṭatarā:. kiṃ kāraṇam. yasmāt te tasya praṇipātaṃ kurvanti. devapāde ca svapanti. yadā te viśiṡṭatarā: kimarthaṃ deva: prasādyate. atha tatra devadravyagrahaṇe pāpaṃ nāsti. anyeṡām api taskarāṇāṃ ye cauryeṇa jīvanti. taddravyapa- rasvāpahāraṃ ca kurvanti. teṡām api pāpaṃ nāsti. atha mātā pitā putro rājā bhrtyaś ca yathā dravyam yathā paitryaṃ dravyam putro grhṇāti. bhrtyo vā rājño dravyaṃ grhṇāti. tathā vayam api. evam apy ayuktam. kiṃ kāraṇaṃ. putrasya tu pitur dravyaṃ grhṇato mahān pātaka:. atha matam. rājabhrtyavad dravyam iti. ucyate. rājā- dattānāṃ grhṇamāṇam putraṃ ca pitā ca dadyāt pitā prāg eva bhrtyam. tasmād asmadarthaṃ so ’yaṃ drṡṭānta:. yac caivaṃ sampratipannā vayaṃ devabhaktās tatpādopajīvinaś ca tasmād grhṇīma iti tac cāyuktam. kiṃ kāraṇam. na ca devabhaktās te deva- dravyaṃ grhṇanti. atha grhṇanti na te tadbhaktā bhavanti. na kaścid bhaktimān devadravyaṃ grhṇāti. na teṡāṃ devabhaktir bhavati. devadravye teṡām bhakti:. na teṡāṃ kiṃcid pāpaṃ na vidyate ye ’dattaṃ grhṇanti. kiṃ kāraṇam. pūrvarṡibhir mūle chinne tapovrkṡaśākhāyāṃ yasya luptapitrsnehas tasyetaro jana:. etad uktam bhavati. yo ’dattaṃ devadravyaṃ grhṇāti na tasya kiṃcid akaraṇīyam. kiṃ kāraṇam. na te bhaktimanta:. atha te bhakti- @165 manta:. śatrava: ke khyāpitā devasya. atha matam. yathāmamās tena teṡāṃ dravyaṃ na prayojanam. ucyate. asti keṡāṃcid devā- nāṃ śrutir yathā devayajñavidhvaṃsanam prthivyā apahāraś ca krta iti. kasmāt te ’mamā na bhavanti. asmād asmākam eva dattaṃ na devasya. ucyate. dānapatinā kimartham. asmākam eva dattam. yasmād utsrjya devasya tasmān na yuṡmākaṃ dattam. atha matam. devasyaiva tuṡṭir yad vayaṃ grhṇīma:. kimarthaṃ devena sa dātā nokta: eṡām prayaccha eṡāṃ datto ... bhaviṡyāmīti. yasmād dātā devena noktas taiś ca grhītaṃ tasmād dātu: puṇyaphalaṃ nāsti ye ca grhṇanti teṡām adattādānam. atha matam. devasya puṇye ca .... tac cāyuktam. kiṃ kāraṇam. yasmād devena tad dravyaṃ svayam eva grhya hastena hastaṃ teṡāṃ na pratipāditam. yathoktam bhagavatā. trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavaty eveti. evaṃ kiṃ na dattam. evaṃ caite viśiṡṭā: samānād eva. ucyate. paradravyāpahāram api kariṡyati. asti ca ke ... nānāpi jīvanti. tat paradravyam aśaktito na grhṇanti. kecid rājādattabhayāt. etāni devānāṃ ca devabhaktānāṃ ca devadharmasya pa...kāni. adyāpi cātra bhūtaṃ vaktavyam etat tāvad devasya tīrthayātrām api teṡāṃ ka: pratigrhṇāti. tāsāṃ ca nadīnāṃ ca kūlāni viśālāni pā ... kālagatā:. yat tirtheṡu śrāvayanti kas tīrthayātrāṃ teṡām prati- grhṇāti. atha matam. nadyāṃ snāyāmas tirtham uddiśyāsyā nadyās tasmāt tirtha...yate. siddho `smatpakṡa:. kiṃ kāraṇam. asmākam buddhasya śarīraṃ tiṡṭhati. guṇā: pūjyante stūpāni ca dhūpam puṡpam pratigrhṇanti... tā nadya: paurāṇamārgam utsrjyānena prthivīpradeśena vahanti. te ca rṡaya: kālagatā:. tasmāt teṡāṃ na kaścit tīrthayātrām pratigrhṇāti. evaṃvidham eva ye rṡīṇāṃ te brahmarṡīṇām pūjāprabhrtaya:. kiṃ kāraṇam. kecit tatra sampra- tipannā:. brahmāsya jāti:. kecid ākāśyapiyam pūjā: keṡāṃcid lśvara: kartā. apare tv āhu:. prajāpatinā srṡṭā: prajās tasya brāhmaṇo mukham. bāhus tu kṡatriyā:. urubhyāṃ vaiśyā:. padbhyāṃ śūdrā:. evaṃ te sampratipannā: vayam brūma:. pūrvakālato devaparīkṡāta idam pāpataram aśrotavyaṃ ca. kiṃ kāraṇam. ye kecana satvā dvipadā catuṡpadā va teṡāṃ yonimukhān nirgama:. kim prāptam. prajāpatiyonicatuṡṭayaṃ ca prathamata:. na bhagacatuṡṭayam. ma- nasā vicintyaiva nirmitā:. evaṃ ca... sarve mukhata eva jātā:. katham ekapuruṡeṇa varṇacatuṡṭayaṃ jātaṃ. yadi ca cāturvarṇyam prajāpatinā jātam. ete varṇāś caṇḍālamleccha...yaś ca kuta: prādurbhūtā: tathā hastigavāśvādaya:. kiṃ kāraṇam eṡām atra nāmagrahaṇaṃ na krtam. kimarthaṃ noktam. murdhātaś ca... @166 pādatalān mlecchā:. striya: prṡṭhata: hastigavāśvādīni pādāṅguṡṭhāj jātāni. atha vā kiṃ noktam. mūrdhād asurā jātā: hastata:...ti. yasmād eteṡāṃ ca nāmagrahaṇaṃ na krtam. tena prabhūtatarā mrgapakṡiprabhrtaya:. yasmād idam pūrvāparaviruddham. yad idaṃ ca brāhmaṇā:... samā. brāhmaṇasya prathama: putro brāhmaṇa:. dvitīya: kṡatriya:. trtīyo vaiśya:. caturtha: śūdra:. pañcamaś cāṇḍāla:... tato nyūnatarā:. kiṃ kāraṇam prajāpate: putraca- tuṡṭayam. teṡām aparimitā: putrā:. evaṃ kṡatriyasyaiva vaiśyasya śūdrasya prathama: putro brāhmaṇa:. dvitīya: kṡatriya:. trtīyo vaiśya:. caturtha: śūdra:. pañcamaś caṇḍāla:. śeśā nyūnatarā:. kiṃ kāraṇam. bījasadrśam phalam. yathā prajāpateś caturvarṇam evaṃ tasya putrāṇāṃ gotrāṇāṃ ca caturvarṇam bhaviṡyati. atha brāhma- ṇānām putrā: sarve brāhmaṇā: tasmāt prajāpates te tu viśiṡṭatarā:. yadi ca te prativiśiṡṭatarā: prajāpatinā kim prayojanam. atha matam. prajāpatinā brāhmaṇā nyūnatarā iti. tasmād brā:maṇasya prathamaputra: śūdra: śeṡā nyūnatarā:. yāvad brāhmaṇaputrī brāhmaṇī yady asya mukhato jātā. tasmād agamyā. atha padbhyāṃ jātā: śūdrā:. evaṃ teṡām prajāpatiparīkṡāyā aparimāṇā doṡā:. atha matam. prajāpati: sraṡṭā: iśvareṇa kim prayojanam. atheśvara: kartā. kim kāraṇam. yasmād uktam. brahmaṇedaṃ jagat srṡṭaṃ lokeśvara- nirmitam prajāpatikrtaṃ ceti. sa ka: satyam bhavet. evaṃ te 'nyonyaviruddhās tirthakarā vivadanti. atha matam. sahitā bhūtvā prajā nirmiṇanti. tad apy ayuktam. kiṃ kāraṇam. te pratisāmanta- rājāno yathānyonyāhaṃkārā:. ahaṃ kartā ahaṃ karteti. yathoktam. karmadveṡābhibhūtāś ca traya evaṃ yadā ime aśāśvatasya cittasya te nirmāyu: katham prajā:. evaṃ te sahitā bhūtvāsamarthā: prajānirmāṇe. evaṃ teṡām mātāpi mahādoṡa: karmaṇā na kiṃcin mātraiva pradarśitam. atha matam. adyāpi sāvakāśaṃ. yasmān nāmagrahaṇaṃ na krtam. ucyate. adya niravakāśaṃ yasmān nāmagrahaṇaṃ na krtam. kiṃ kāraṇam. ekasya doṡe datte śeṡā doṡā bhavanti. etad uktam bhavati. yadi tava brāhmaṇārthaṃ sahakathāṃ kuryāt. sa tasya doṡo dātavya:. yadi kṡatriyeṇa yadi vaiśyena yadi śūdreṇa sahakathā kriyate. yad evam āsrtya śūdra: kathāṃ kuryāt saha vaktavyam. tasmād ayaṃ doṡa ity evaṃ niravakāśaṃ krtam bhavati. ya evam pratipannā: buddha: parinirvrta: kas tā: pūjā: parigrhṇātīti teṡām eva svasiddhāntadoṡo vaktavya:. tasmāt teṡām eva pratisvaṃ svasiddhāntānāṃ doṡo dāta- vya:. kiṃ kāraṇam. na hy abhiyuktasya paścāt prabhrtiyoga:. @167 tasmād anekaprakāreṇa teṡām pūrvābhiyoga: kārya iti. na caitad anartham uktam. atraikottarikāsūtraṃ pratyavagantavyam. trīṇīmāni bhikṡava: pracchannavāhīnīti. katamāni trīṇi. mātrgrāma: kūṭa- kārṡāpaṇo brāhmaṇānāṃ siddhānta:. trīṇīmāni bhikṡava: vivrtāni śobhanti. iti. katamāni trīni. candramaṇḍalaṃ sūryamaṇḍalam buddhavacanam. imāni trīṇi vivrtāni śobhanti. yāny etāni parīkṡā- kāraṇāni devapūjāprajāpatiprabhrtīnāṃ sadā kāryam adhikrtya bhagavatoktam brāhmaṇānāṃ siddhānta: pracchannavāhī. mahā- karmavibhaṅga ucyate. mahānti karmāṇi atra vistareṇa vibhaktāni. tasmān mahākarmavibhaṅga: saṃgrahasārakarmavibhaṅgasarvasāra- karmaṇāṃ hinotkrṡṭamadhyamāni vistareṇa kathāmukhāni darśitāni. tasmād api mahākarmavibhaṅga:. gotrāntarīyāṇām abhidharma- saṃyukteṡu. mahākarmavibhaṅgo nāma samāpta:. ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hy avadat teṡāṃ ca yo nirodha evaṃvādi mahāśramaṇa:. syād rājā dhārmikaś ca pracuraguṇadhrto dharmayuktāś ca sarve kāle varṡantu meghā: sakalabhayaharā raudrasaṃsāradu:khāt. udakānalacaurebhyo mūṡikebhyas tathaiva ca rakṡitavyam prayatnena mayā kaṡṭena lekhitam. yādrśam pustakaṃ drṡṭvā tādrśaṃ likhitam mayā yadi śuddham aśuddhaṃ vā mama doṡo na vidyate. bhagnaprṡṭhakaṭigrīvas taptadrṡṭir adhomukha: rakṡitavyam prayatnena jīvam iva pratijñāya (^jñayā). śreyo 'stu. samvat 531 mārgaśiromāse śuklapakṡe trayodaśyāṃ tithau. rohiṇīnakṡatre śubhaghaṭi 2 sukarmayoge 'ṅgāravāsare. tva. anurādhāphalaprāptam bhavatu. śrīśrīrājādhirājaparameśvara paramabhaṭṭārakaja vijayarājyā:. yajamānaśriyam brūmo yā śrīgāṅgalage śrīśrī ṡaḍakṡarīmahāvihāre śākyabhikṡuśrī mama likhyate.